Siddh Bhakti Shrut Bhakti Aachary Bhakti । सिद्ध भक्ति श्रुत भक्ति आचार्य भक्ति

अथ आचार्य वंदना

श्री सिद्धभक्ति

अथ पौर्वाह्निक (अपराह्निक) आचार्य वन्दना-क्रियायां पूर्वाचार्यानुक्रमेण, सकल-कर्म-क्षयार्थं, भाव-पूजा-वन्दना-स्तव समेतं श्री सिद्धभक्ति कायोत्सर्गं करोम्यहम् ।

सम्मत्त-णाण-दंसण-वीरिय-सुहुमं तहेव अवगहणं।
अगुरु-लघु-मव्वावाहं, अट्ठगुणा होंति सिद्धाणं ॥ 1 ॥
तव-सिद्धे णय-सिद्धे, संजम-सिद्धे चरित्तसिद्धे य।
णाणम्मि दंसणम्मि य, सिद्धे सिरसा णमस्सामि ॥ 2 ॥

इच्छामि भंते ! सिद्धभत्ति काउस्सग्गो कओ तस्सालोचेउं सम्मणाण- सम्मदंसण-सम्मचारित्त-जुत्ताणं, अट्ठविह-कम्म-विप्पमुक्काणं, अट्ठगुण- संपण्णाणं, उड्ढलोय-मत्थयम्मि पयट्ठियाणं, तव-सिद्धाणं, णय-सिद्धाणं, संजम-सिद्धाणं, चरित्त-सिद्धाणं, अतीदाणागद-वट्टमाण-कालत्तय- सिद्धाणं, सव्व-सिद्धाणं, णिच्चकालं, अंचेमि, पूजेमि, वंदामि, णमस्सामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाओ, सुगइ-गमणं, समाहि-मरणं, जिण- गुण-सम्पत्ति होउ मज्झं ।

श्री श्रुतभक्ति

अथ पौर्वाह्निक (अपराह्निक) आचार्य वन्दना-क्रियायां पूर्वाचार्यानुक्रमेण, सकल-कर्म-क्षयार्थं, भाव-पूजा-वन्दना-स्तव-समेतं श्री श्रुतभक्ति कायोत्सर्गं करोम्यहम्।

कोटी शतं द्वादश चैव कोट्यो, लक्षाण्यशीतिस् त्र्यधिकानि चैव ।
पञ्चाशदष्टौ च सहस्र-संख्या-मेतच्छुतं पञ्च-पदं नमामि ।। 1 ।।
अरहंत - भासियत्थं, गणहर देवेहि गंथियं सम्मं ।
पणमामि भत्तिजुत्तो, सुदणाण महोवहिं सिरसा ॥ 2 ॥

इच्छामि भंते ! सुदभत्ति काउस्सग्गो कओ, तस्सालोचेउं अंगोवंग-पइण्णय-पाहुड्य-परियम्म सुत्त पढमाणिओग-पुव्वगय-चूलियाले सुत्तत्थय-थुइ-धम्म-कहाइयं णिच्चकालं, अंचेमि, पूजेमि, व णमस्सामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाओ, सुगइ-गमणं, स मरणं, जिण-गुण-सम्पत्ति होउ मज्झं ।

श्री आचार्यभक्ति

अथ पौर्वाह्निक (अपराह्निक) आचार्य वन्दना-क्रियायां पूर्वाचार्यानुक्रमेण, सकल-कर्म-क्षयार्थं, भाव-पूजा-वन्दना-स्तव-समेतं श्री आचार्यभक्ति कायोत्सर्गं करोम्यहम् ।

श्रुत-जलधि-पारगेभ्यः स्व-पर-मत-विभावना पटुमतिभ्यः ।
सुचरित-तपो निधिभ्यो, नमो गुरुभ्यो गुण-गुरुभ्यः ।। 1 ।।
छत्तीस-गुण-समग्गे, पंच-विहाचार करण-संदरिसे ।
सिस्साणुग्गह- कुसले, धम्माइरिए सदा वंदे ॥ 2 ॥
गुरु-भक्ति संजमेण य, तरंति संसार सायरं घोरं ।
छिण्णंति अट्ठ-कम्मं, जम्मण-मरणं ण पावेंति ॥ ३॥
ये नित्यं व्रत-मन्त्र-होम-निरता, ध्यानाग्नि-होत्राकुलाः,
षट्-कर्माभिः रतास्तपोधन-धनाः, साधु-क्रियाः साधवः ।
शील-प्रावरणा-गुण-प्रहरणाश्, चन्द्रार्क-तेजोऽधिका,
मोक्ष-द्वार-कपाट पाठन-भटाः, प्रीणन्तु मां साधवः ॥ 4 ॥
गुरवः पांतु नो नित्यं ज्ञान दर्शन- नायकाः ।
चारित्रार्णव - गम्भीरा, मोक्ष मार्गोपदेशकाः ॥ 5 ॥

इच्छामि भंते ! आइरियभत्ति काउस्सग्गो कओ तस्सालोचेउं सम्मणाण-सम्मदंसण-सम्मचारित्तजुत्ताणं, पंच-विहाचाराणं आइरियाणं, आयारादि सुद-णाणोवदेसयाणं उवज्झायाणं, तिरयण-गुण-पालण-रयाणं सव्वसाहूणं, णिच्चकालं, अंचेमि, पूजेमि, वंदामि, णमस्सामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाओ, सुगइ-गमणं, समाहि-मरणं, जिण-गुण-सम्पत्ति होउ मज्झं।

1 Like