वीतराग स्तोत्रम् | Veetrag/Vitrag Stotram

           [वीतराग स्तोत्रम्]

शिवं शुद्धबुद्धं परं विश्वनाथं, न देवो न बन्धु:, न कर्ता न कर्मं।
न अंगं न संगं, न स्वेच्छा न कायं, चिदानंदरूपं, नमो वीतरागं।।
न बन्धो न मोक्षो, न रागादिलोभं, न योगं न भोगं, न व्याधि न शोकं।
न कोपं न मानं, न माया न लोभं, चिदानंदरूपं, नमो वीतरागं।।
न हस्तौ न पादौ, न घ्राणं न जिह्वा, न चक्षु: न कर्णं, न वक्त्रं न निद्रा।
न स्वामी न भृत्यं, न देवो न मर्त्य:, चिदानंदरूपं, नमो वीतरागं।।
न जन्म न मृत्यु:, न मोदो न चिन्ता, न क्षुद्रो न भीतो, न कार्श्यं न तन्द्रा।
न स्वेदं न खेदं, न वर्णं न मुद्रा, चिदानंदरूपं, नमो वीतरागं।।
त्रिदण्डे त्रिखण्डे, हरे विश्वनाथं, ऋषिकेश-विश्वस्त-परमारि-जालम्।
न पुण्यं न पापं, न चाक्षादि गात्रं, चिदानंदरूपं, नमो वीतरागं।।
न बालो न वृद्धो, न तुच्छो न मूढो, न खेदं न भेदं, न मूर्तिं न स्वेद:।
न कृष्णं न शुक्लं, न मोहं न तन्द्रा, चिदानंदरूपं, नमो वीतरागं।।
न आद्यं न मध्यं, न अन्तं न अन्य:, न द्रव्यं न क्षेत्रं, न कालं न भाव:।
गुरु: न शिष्यो, न हीनं न दीनं, चिदानंदरूपं नमो वीतरागं।।
ज्ञानस्वरूपं, स्वयं तत्त्ववेदी, न पूर्णं न शून्यं, न चैत्यस्वरूपी।
न चान्यो न भिन्नं, न परमार्थमेकं, चिदानंदरूपं नमो वीतरागं।।

[शार्दूलविक्रीडित]
आत्माराम-गुणाकरं गुण-निधिं, चैतन्य-रत्नाकरं।
सर्वे भूतगतागते सुख-दु:खे, सन्ति त्वया सर्वगे।।
त्रैलोक्याधिपते स्वयं स्वमनसा ध्यायन्ति योगीश्वरा:।
वन्दे तं हरिवंश-हर्ष-हृदयं, श्रीमान् हृदाभ्युद्यतां।।

4 Likes