दश भक्ति पाठ | Das Bhakti Path

भक्ति पाठ

1.

सिद्धभक्ति

असरीरा जीवघना उवजुत्ता दंसणेय णाणेय।
सायारमणायारा लक्खणमेयंतु सिद्धाणं ॥ १ ॥

मूलोत्तपयडीणं बन्धोदयसत्तकम्म उम्मुक्का।
मंगलभूदा सिद्धा अट्ठगुणा तीदसंसारा ॥ २ ॥

अट्ठविकर्मविघडा सीदीभूदा णिरंजणा णिच्चा ।
अट्ठगुणा किदिकिच्चा लोयग्गणिवासिणो सिद्धा ॥ ३ ॥

सिद्धा णट्ठट्ठमला विसुद्धबुद्धी य लद्धिसब्भावा ।
तिहुअणसिरिसेहरया पसियन्तु भडारया सव्वे ॥ ४ ॥

गमणागमणविमुक्के विहडियकम्मपयडिसंघारा ।
सासहसुहसंपत्ते ते सिद्धा वंदियो णिच्चा ॥ ५ ॥

जयमंगलभूदाणं विमलाणं गाणदंसणमयाणं ।
तइलोइसेहराणं णमो सदा सव्वसिद्धाणं ॥ ६ ॥

सम्मत्तणाणदंसण वीरिय सुहुमं तहेव अवग्गहणं ।
अगुरुलघु अव्वावाहं अट्ठगुणा होंति सिद्धाणं ॥ ७ ॥

तवसिद्धे णयसिद्धे संजमसिद्धे चरित्तसिद्धे ये।
णाणम्मि दंसणम्मि य सिद्धे सिरसा णमस्सामि ॥ ८ ॥

इच्छामि भंते सिद्धभत्ति काओसग्गो कओ तस्सालोचेओ सम्मणाणसम्मदंसणसम्म- चरित्तजुत्ताणं अट्ठविहकम्ममुक्काणं अट्ठगुणसम्पण्णाणं उड्ढलोयमच्छयम्मि पयड्ढियाणं तवसिद्धाणं णयसिद्धाणं संजमसिद्धाणं चरित्तसिद्धाणं सम्मणाणसम्मदंसणसम्मचरित्त-सिद्धाणं तीदाणागदवहमाणकालत्तयसिद्धाणं सव्वसिद्धाणं बंदामि णमस्सामि दुक्खक्खओ कम्मक्खओ बोहिलाओ सुगइगमणं समाहिमरणं जिणगुणसम्पत्ति होउ मज्झं ।

इति पूर्वाचार्यानुक्रमेण भावपूजास्तवसमेतं कायोत्सर्ग करोमि ।

2

श्रुतभक्ति

(स्रग्धरा)

अर्हद्वक्त्रप्रसूतं गणधररचितं द्वादशांगं विशालं,
चित्रं बह्वर्थयुक्तं मुनिगणवृषभैर्धारितं बुद्धिमद्भिः॥

मोक्षाग्रद्वारभूतं व्रतचरणफलं ज्ञेयभावप्रदीपं,
भक्त्या नित्यं प्रबन्दे श्रुतमहमखिलं सर्वलोकैकसारम् ॥१॥

(वंशस्थ)

जिनेन्द्रवक्त्रप्रविनिर्गतं वचो यतीन्द्रभूतिप्रमुखैर्गणाधिपैः ।
श्रुतं धृतं तैश्च पुनः प्रकाशितं द्विषट्प्रकारं प्रणमाम्यहं श्रुतं ॥ २ ॥

कोटीशत द्वादश चैव कौट्यो लक्षाण्यशीतिस्त्रयधिकानि चैव ।
पंचाशदष्टौ च सहस्रसंख्यमेतछ्रुतम् पंचपदं नमामि ॥ ३ ॥

(अनुष्टुप)

अंगबाह्यश्रुतोद्भूतान्यक्षराण्यक्षराम्नये ।
पंचसप्तैकमष्टौ च दशाशीतिं समर्चये । ४ ॥

(आर्या)

अरहंतभासियत्थं गणहरदेवेहिं गंथियं सम्मं ।
पणमामि भत्तिजुत्तो सुदणाणमहोबहिं सिरसा ॥ ५ ॥

इच्छामि भंते सुदभत्ति काओसग्गो कओ तस्सालोचेओ अंगोबंगपइण्णयपाहु- उपरियम्मसुत्तपढमासिओय पुव्वगयचूलिया चेव सुत्तत्थयत्थुइधम्मकहाइयं सुदं णिच्चकालं अंचेमि पूजेमि बंदामि णमस्सामि दुक्खक्खओ कम्मक्खओ बोहिलाओ सुइगमणं सम्मं समाहिमरणं जिणगुणसंपत्ति होउ मज्झं।